APÉNDICE I: CLAVE TEMÁTICA DE LOS YOGA SŪTRAS

En este apéndice analítico cubro todo el aṣṭāṅga yoga de Patañjali, los métodos de su práctica, las causas del sufrimiento, las aflicciones y las perturbaciones, y los medios para superarlos, la renuncia a los placeres mundanos, las propiedades y efectos del yoga y los caminos hacia la emancipación.

Los temas principales están ordenados de manera que proporcionen una rápida referencia para que el lector los comprenda y asimile con mayor facilidad.

→ = véase entrada

abhyāsa, anuṣṭhāna o sādhana (práctica)

I.1-2, 12-14, 20, 23, 32-39

II.1, 25-26, 29-34, 43, 46-47, 49-51, 54

III.1-3, 6, 9-12, 15

IV.3

absorción → samādhi y samapātti

adeptos → siddha yoguis

aflicciones → kleśas

antarāyas (obstáculos)

I.30-31

II.33-34

III.38, 52

IV.4, 5, 10, 27

anuṣṭhāna (práctica) → abhyāsa, anusṭḥāna y sādhana

aspirantes → sādhakas

aṣṭāṅga yoga (ocho miembros del yoga)

(i) ocho aspectos

II.29

(ii) efectos en general

I.3, 17-19, 29, 41-51

II.2, 11, 25, 27-28, 35-45, 48, 52-53, 55

III.5, 13, 46-47, 51, 53, 55

IV.5, 23, 25-26, 29-34

(iii) efectos instantáneos

I.21

III.54

(iv) efectos de duración limitada

I.22

II.22

III.15

IV.6, 30

ātma jñāna (conocimiento del Sí-mismo)

II.20

II.36

IV.18, 22

ātman (Sí-mismo)

I.3, 16, 41, 47

II.20

III.35, 36, 56

IV.25, 29, 34

cakras (centros de energía)

III.29 dhruva corresponde a ājñācakra

30 nābhicakra corresponde a maṇipūrakacakra

31 kaṇtha kūpa corresponde a viṣuddhicakra

32 kūrma nādī corresponde a svādhiṣṭhānacakra

33 mūrdha jyoti corresponde a sahasrāracakra

35 hṛdaya corresponde a anāhatacakra

causa y efecto, teoría de → karmacakra

centros de energía → cakras

citta (consciencia)

(i) ondas en la consciencia

I.5-6, 30-31, 41

II.3-4, 11

III.9-13, 50

IV.4-5, 15-17, 20-27

(ii) control de la consciencia

I.2, 23, 32-39, 51

II.1, 11, 25-26, 28-32, 34, 46, 49-51, 54

III.1-3, 6, 9-12, 14-15, 53

IV.3-4, 13-22, 24

citta jñāna (conocimiento de la consciencia)

I.5-6, 30-31, 41

II.3-4, 11

III.9-13, 50

IV.4-5, 15-17, 19-24, 26-27

citta prasādanam (paz de consciencia)

I.33-39, 47

II.1, 52

III.5

IV.25

conocimiento de la consciencia → citta jñāna

conocimiento de la naturaleza → prakṛti jñāna

conocimiento del Sí-mismo → ātma jñāna

consciencia → citta

(fluctuaciones de la) → kleśas y vṛttis

(conocimiento de la) → citta jñāna

(paz de) → citta prasādanam

Dios → Puruṣa Viśeṣa o īśvara

disciplina ética → yama y niyama

el que ve→ puruṣa

conjunción con la naturaleza → prakṛti puruṣa saṁyoga

fluctuaciones (vṛttis)kleśas y vṛttis

kaivalya o mokṣa (liberación)

I.3, 47, 51

II.18, 25, 27, 29

III.36, 51, 56

IV.18, 25, 29, 32-34

kāla (tiempo)

I.21-22, 51

II.47

III.9-10, 12-16, 53

IV.12-15, 20, 32-33

karmacakra (teoría de causa y efecto)

(i) general

II.15, 22

IV.7-11, 13

(ii) cese de causa y efecto

I.41, 43, 45, 50

II.15, 22-23, 25-26

III.5, 53

IV.7, 29-30, 32

kleśas y vṛttis (aflicciones y fluctuaciones de la consciencia)

(estos dos aspectos están interrelaciones y entrelazados y también pueden relacionarse a la enfermedad; véanse I.30-31)

(i) general

I.4, 30-31

II.3

(ii) causas

II.3, 11-14, 17, 21-24, 34

III.38, 52

IV.10, 27-28

(iii) diferentes tipos

I.5-11, 30-31

II.3, 5-9

(iv) cualidades

I.5-11

II.4-10

IV.13

(v) métodos para minimizarlas o erradicarlas

I.29, 39

II.2

III.5

IV.6, 29

(vi) métodos para prevenirlas

I.32-33

II.16, 26, 33

III.51

IV.28

liberación → kaivalya o mokṣa

logros o propiedades del yoga → vibhūtis

mokṣakaivalya o mokṣa

naturaleza

(conjunción de la – y el que ve) → prakṛti puruṣa saṁyoga

(conocimiento de la –) → prakṛti jñāna

niyamayama y niyama

obstáculos → antarāyas

paz de consciencia → citta prasādanam

percepción consciente (prajñā) → el efecto de sādhana sobre la calidad de la percepción consciente

práctica → abhyāsa, anuṣṭhāna o sādhana

prajñā → el efecto de sādhana en la calidad de la percepción consciente

prakṛti jñāna (gnosis de la naturaleza)

II.18-19

prakṛti puruṣa saṁyoga (conjunción de la naturaleza y el que ve)

I.4

II.17-18, 20-23

III.45-48

IV.7

puruṣa (el que ve)

conjunción de la naturaleza y el que ve → prakṛti puruṣa saṁyoga

Puruṣa Viśeṣa o Īśvara (Dios)

(i) definición

I.24-26

IV.34

(ii) meditación en Dios

I.27-29

renuncia → desapego o vairāgya

sādhakas (aspirantes)

cualidades de los aspirantes

I.20-22

sādhana (práctica) → abhyāsa, anuṣṭhāna o sādhana

sādhana (su efecto en la calidad de la percepción consciente)

I.48-49

III.6, 15

samādhi y samapātti (absorción)

I.17-19, 41-51

II.2, 45

III.3, 8, 11

IV.25, 29, 31

Sí-mismo → ātman

siddha yoguis (adeptos)

I.19, 40

IV.1-3

tiempo → kāla

vairāgya (renuncia o desapego)

(i) práctica necesaria para desarrollar renuncia

I.12-16, 23, 32-33

II.4, 11, 20, 29-30, 32-33, 43-47, 49, 51, 54

III.51

(ii) métodos

I.2, 12-16, 23, 32-33, 40, 49-51

II.29, 33, 54

III.51

vibhūtis (logros o propiedades del yoga)

II.27-28, 35-36

III.16-50, 54-55

vṛttis (fluctuaciones) → kleśas y vṛttis

yama y niyama

II.30-45

yoga (ocho miembros del) → aṣṭāṅga yoga

APÉNDICE II: INTERCONEXIÓN DE LOS SŪTRAS

El lector se percatará de que muchas de las ideas de Patañjali se repiten a lo largo de los Yoga Sūtras. Algunos temas clave aparecen en numerosas ocasiones; en cada una de ellas, con una nueva percepción que profundiza nuestra comprensión. Al final de los comentarios de cada sūtra aparecen los sūtras que transmiten el mismo significado. Estas referencias cruzadas son una guía compendiada de esos sūtras interrelacionados temáticamente. Los lectores que la utilicen como ayuda en su estudio descubrirán que su comprensión del texto de Patañjali, y del yoga, habrá aumentado enormente.

Número de sūtra

Sūtras que transmiten la misma idea

Sūtras que ayudan a comprender

I.2 I.18; II.28
I.3 I.16, 29, 47, 51; II.21, 23, 25; II.49, 56; IV.22, 25, 34
I.4 II.20; IV.22 I.18-19, 23, 27-28, 33-39; II.12, 29
I.5 I.30-31; II.3, 12, 16-17
I.7 I.49; III.55; IV.26
I.8 II.5
I.11 II.5
I.12 II.29-32, 35-53 I.4-6; II.28-29
I.13 I.20
I.15 I.40; II.28, 53-55
I.16 I.17-51; III.51; IV.34 II.19: IV.29, 31
I.17 II.18-19, 21; III.45, 48
I.18 I.50-51; II.9
I.19 I.10, 18; III.44
I.20 I.17-19
I.21 III.4
I.24 II.3; III.36
I.25 III.50; IV.31
I.28 I.23, 41; II.1
I.29 I.30-31
I.30 I.29
I.31 I.6; II.3, 17, 34
I.33 II.30
I.34 I.34-39
I.36 I.45
I.38 III.11-12
I.39 II.9
I.40 I.45
I.44 I.41
I.45 II.19
I.46 I.18; IV.4
I.47 I.3
I.49 I.7
I.51 I.18, 50; III.56
II.1 II.29
II.3 I.8
II.6 IV.4 II.17, 21-23; III.36
II.9 III.10; IV.10
II.10 II.3-4, 11, 48, 54 II.4
II.11 I.17
II.12 I.5
II.14 I.33; II.30, 32-33
II.15 II.7-8
II.17 IV.4
II.19 III.13
II.20 I.3; IV.22
II.24 I.4, 8, 30-31; II.5
II.25 I.45 I.3, 5; IV.34
II.27 III.9-11; IV.27, 29
II.32 I.33
II.40 II.43
II.45 I.16; IV.29
II.46 I.20 II.48; III.1-2
II.49 III.40
II.54 IV.19
III.1 II.53
III.2 II.1, 11
III.3 I.27-28, 41, 43
III.5 I.47; III.36; IV.29
III.6 I.17, 40; II.27
III.8 I.16-18, 41-45; III.13 I.2; III.7-8
III.9 I.18, 20 I.34
III.10 I.12, 33, 47; II.9, 47; IV.29, 32
III.11 I.2, 5, 32, 43, 50
III.12 I.47, 51; II.19-20
III.13 I.3; II.15, 18-20; III.5, II.26 45, 48
III.15 I.18, 19; IV.32
III.16 IV.1, 28
III.17 IV.1, 28
III.18 II.12-13, 39; IV.33
III.23 II.12; III.14-15, 18; IV.7
III.24 I.33
III.27 II.27
III.32 I.18-19
III.36 I.3; II.18, 20; III.35; IV.34
III:37 III.26, 34
III.44 I.19
III.45 II.18-19 I.27
III.46 I.30-31, 40; II.55
III.48 II.6, 21-22; IV.4 III.45
III:49 I.41, 48; III.26, 37
III.50 I.36, 47; II.18, 20; III.36; IV.25
III.51 I.3, II.25; IV.27-30 IV.28
III.52 I.16, 21, 48; II.27
III.53 IV.12-13 I.20
III.55 I.36; II.52; III.34, 36
III.56 II.23, III.49; IV.26
IV.3 I.2, 18, 29-39; II.2, 12-13, 18-22; III.15
IV.4 I.2; II.6; III.12-13
IV.5 I.2, 17; II.6; III.13-14; IV.1, 3
IV.6 I.23, 29; 32; II.11-12; IV.I III.51
IV.7 II.12-15; IV.4
IV.8 I.12, 43; II.12-13, 28; III.18, 23, 38
IV.10 I.35; II.1, 9; III.51
IV.11 I.4; II.3-9, 12-14, 18
IV.12 III.14, 16; IV.33
IV.13 II.18-19
IV.14 II.18-19
IV.15 I.41-43 III.56
IV.16 I.43; II.22; IV.22, 31-32
IV.17 I.2-4, 41; II.3, 12-14, 20
IV.18 II.17, 20, 22-24; IV.30
IV.19 II.19-20
IV.20 I.2, 33, 38, 47; III.10
IV.21 I.4-6, 17, 48; II.3-4 I.6; II.3
IV.23 I.41; II.18, 23; IV.4
IV.24 I.41, II.18-19, 22-23; IV.18, 27
IV.25 I.47; II.10-12; III.56
IV.26 I.49; II.25-26; III.55; IV.29
IV.27 I.50; III.55-56
IV.29 I.16, 49, 50; III.50, 55-56
IV.30 I.3-5, 47; II.12, 20-21, 24, 52; III.55-56; IV.3-4, 25
IV.31 I.3, 47; II.22, 52; III.49, 56
IV.32 II.18, 22-24
IV.33 II.18; III.13, 15, 53

APÉNDICE III: ÍNDICE ALFABÉTICO DE LOS SŪTRAS

abhāvapratyayālambanā vṛttirnidrā I.10
abhyāsavairāgyābhyām tannirodhaḥ I.12
ahiṁsāpratiṣṭhāyām tatsannidhau vairatyāgaḥ II.35
ahiṁsāsatyāsteyabrahmacaryāparigrahā yamāḥ II.30
anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā II.5
anubhūtaviṣayāsaṁpramośaḥ smṛtiḥ I.11
aparigrahasthairye janmakathaṁtāsaṁbodhaḥ II.39
asteyapratiṣṭhāyāṁ sarvaratnopasthānam II.37
atha yogānuśāsanam I.1
atītānāgataṁ sarvarūpato styadhvabhedāddharmāṇām IV.12
avidyāsmitārāgadveśābhiniveṣaḥ kleśāḥ II.3
avidyā kṣetramuttareṣāṁ prasuptatanuvicchinnodārāṇām II.4
bahirakalpitā vṛttirmahāvidehā tataḥ prakāśāvaraṇakṣayaḥ III.44
bāhyābhyantarastambhavṛttirdeśakālasaṁkhyābhiḥ aridṛṣṭo dīrghasūkṣmaḥ II.50
bāhyābhyantaraviṣayākṣepī caturthaḥ II.51
baleṣu hastibalādīni III.25
bandhakāraṇaśaithilyāt pracārasaṁvedanācca cittasya paraśarīrāveṣaḥ III.39
bhavapratyayo videhaprakṛtilayānām I.19
bhuvanajñānam sūrye saṁyamāt III.27
brahmacaryapratiṣṭhāyāṁ vīryalābhaḥ II.38
candre tārāvyūhajñānam III.28
citerapratisaṁkramāyāstadākārāpattau svabuddhisaṁvedanam IV.22
cittāntaradṛśye buddhibuddheratiprasaṅgaḥ smṛtisaṅkaraśca IV.21
deśabandhaścittasya dhāraṇā III.1
dhāraṇāsu ca yogyatā manasaḥ II.53
dhruve tadgatijñānam III.29
dhyānaheyāstadvṛttayaḥ II.11
draṣṭā dṛṣimātraḥ śuddho’pi pratyayānupaśyaḥ II.20
draṣṭṛdṛśyayoḥ saṁyogo heyahetuḥ II.17
draṣṭṛdṛśyoparaktaṁ cittaṁ sarvārtham IV.23
dṛgdarśanaśaktyorekātmatevāsmitā II.6
dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṁjñā vairāgyam I.15
duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ I.31
duḥkhānuśayī dveṣaḥ II.8
ekasamaye cobhayānavadhāraṇam IV.20
etayaiva savicārā nirvicārā ca sūkṣma viṣayā vyākhyātā I.44
etena bhūtendriyeṣu dharmalakśaṇāvasthāpariṇāmā vyākhyātāḥ III.13
etena śabdādyantardhānamuktam III.22
grahaṇasvarūpāsmitānvayārthavattvasaṁyamādindriyajayaḥ III.48
hānameṣāṁ kleśavaduktam IV.28
hetuphalāśrayālambanaiḥ saṅgṛhītatvādeṣāmabhāve tadabhāvaḥ IV.11
heyaṁ duḥkhamanāgatam II.16
hṛdaye cittasaṁvit III.35
Īśvarapraṇidhānādvā I.23
janmauṣadhimantratapaḥ samādhijāḥ siddhayaḥ IV.1
jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam II.31
jātideśakālavyavahitānāmapyānantaryaṁ smṛtisaṁskārayorekarūpatvāt IV.9
jātilakṣaṇadeśairanyatānavacchedāt tulyayostataḥ ratipattiḥ III.54
jātyantarapariṇāmaḥ prakṛtyāpūrāt IV.2
kaṇṭhakūpe kṣutpipāsānivṛttiḥ III.31
karmaśuklākṛṣṇam yoginastrividhamitareṣām IV.7
kāyākāśayoḥ saṁbandhasaṁyamāllaghutūlasamāpatteścā’kāśagamanam III.43
kāyarūpasaṁyamāt tadgrāhyaśaktistambhe cakśuśprakāśāsaṁprayoge’ntardhānam III.21
kāyendriyasiddhiraśuddhikṣayāttapasaḥ II.43
kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa Īśvaraḥ I.24
kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ II.12
kramānyatvaṁ pariṇāmānyatve hetuḥ III.15
kṛtārthaṁ prati naṣṭamapyanaṣṭaṁ tadanyasādhāraṇatvāt II.22
kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ IV.33
kṣaṇatatkramayoḥ saṁyamādvivekajaṁ jñānam III.53
kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ I.41
kūrmanāḍyāṁ sthairyam III.32
maitrīkaruṇāmuditopekśāṇāṁ sukhaduḥkhapuṇyāpuṇya viṣayāṇāṁ bhāvanātaścittaprasādanam I.33
maitryādiśu balāni III.24
mṛdumadhyādhimātratvāt tato’pi viśeṣaḥ I.22
mūrdhajyotiṣi siddhadarśanam III.33
nābhicakre kāyavyūhajñānam III.30
na caikacittatantraṁ cedvastu tadapramāṇakaṁ tadā kiṁ syāt IV.16
na ca tatsālambanaṁ tasyāviśayībhūtatvāt III.20
na tat svābhāsaṁ dṛśyatvāt IV.19
nimittamaprayojakaṁ prakṛtīnāṁ varaṇabhedastu tataḥ kṣetrikavat IV.3
nirmāṇa cittānyasmitāmātrāt IV.4
nirvicāravaiśāradye’dhyātmaprasādaḥ I.47
paramāṇuparamamahattvānto’sya vaśīkāraḥ I.40
pariṇāmaikatvādvastutattvam IV.14
pariṇāmatāpasaṁskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṁ vivekinaḥ II.15
pariṇāmatrayasaṁyamādatītānāgatajñānam III.16
pracchardanavidhāraṇābhyāṁ vā prāṇasya I.34
prakāśakriyāsthitiśīlaṁ bhūtendriyātmakaṁ bhogāpavargārthaṁ dṛśyam II.18
pramāṇaviparyayavikalpanidrāsmṛtayaḥ I.6
prasaṁkhyāne’pyakusīdasya sarvathā vivekakhyāterdharmameghaḥ samādhiḥ IV.29
prātibhādvā sarvam III.34
pratyakśānumānāgamāḥ pramāṇāni I.7
pratyayasya paracittajñānam III.19
pravṛttibhede prayojakaṁ cittamekamanekeṣām IV.5
pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam III.26
prayatnaśaithilyānantasamāpattibhyām II.47
puruṣārthaśūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpapratiṣṭhā vā citiśaktiriti IV.34
ṛtaṁbharā tatra prajña I.48
rūpalāvaṇyabalavajrasaṁhananatvāni kāyasaṁpat III.47
śabdajñānānupātī vastuśūnyo vikalpaḥ I.9
śabdārthapratyayānāmitaretarādhyāsāt saṅkarastatpravibhāgasaṁyamāt sarvabhūtarutajñānam III.17
sadā jñātāścittavṛttayastatprabhoḥ puruṣasyāpariṇāmitvāt IV.18
sa eśa pūrveṣāmapi guruḥ kālenānavacchedāt I.26
samādhibhāvanārthaḥ kleśatanūkaraṇārthaśca II.2
samādhisiddhirīśvarapraṇidhānāt II.45
samānajayājjvalanam III.41
saṁskārasākṣātkaraṇāt pūrvajātijñānam III.18
śāntoditāvyapadeśyadharmānupātī dharmī III.14
santośādanuttamaḥ sukhalābhaḥ II.42
sarvārthatāikāgratayoḥ kśayodayau cittasya samādhipariṇāmaḥ III.11
sati mūle tadvipāko jātyāyurbhogāḥ II.13
sattvapuruśānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṁ sarvajñātṛtvaṁ ca III.50
sattvapuruṣayoḥ śuddhisāmye kaivalyamiti III.56
sattvapuruṣayoratyantāsaṁkīrṇayoḥ pratyayāviśeśo bhogaḥ parārthatvāt svārthasaṁyamāt puruṣajñānam III.36
sattvaśuddhisaumanasyaikāgryendriyajayātmadarśanayogyatvānica II.41
sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ I.14
satyapratiṣṭhāyāṁ kriyāphalāśrayatvam II.36
śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ II.32
śaucāt svāṅgajugupsā parairasaṁsargaḥ II.40
smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā I.43
sopakramaṁ nirupakramaṁ ca karma tatsaṁyamādaparāntajñānamariṣṭebhyo vā III.23
śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām I.20
śrotrākāśayoḥ saṁbandhasaṁyamāddivyaṁ śrotram III.42
śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt I.49
sthānyupanimantraṇe saṅgasmayākaraṇaṁ punaraniṣṭaprasaṅgāt III.52
sthirasukhamāsanam II.46
sthūlasvarūpasūkśmānvayārthavatva aṁyamādbhūtajayaḥ III.45
sukhānuśayī rāgaḥ II.7
sūkṣmaviṣayatvaṁ cāliṅgaparyavasānam I.45
svādhyāyādiṣṭadevatāsaṁprayogaḥ II.44
svapnanidrājñānālambanaṁ vā I.38
svarasavahī viduśo’pi tathārūḍhobhiniveṣaḥ II.9
svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṁyogaḥ II.23
svaviṣayāsaṁprayoge cittasya svarūpānukāra ivendriyāṇāṁ pratyāhāraḥ II.54
tacchidreṣu pratyayāntarāṇi saṁskārebhyaḥ IV.27
tadabhāvāt saṁyogābhāvo hānaṁ taddṛśeḥ kaivalyam II.25
tadā draṣṭuḥ svarūpe’vasthānam I.3
tadapi bahiraṅgaṁ nirbījasya III.8
tadartha eva dṛśyasyātmā II.21
tadasaṅkhyeya vāsanābhiścitramapi parārthaṁ saṁhatyakāritvāt IV.24
tadā sarvāvaraṇamalāpetasya jñānasyānantyāt jñeyamalpam IV.31
tadā vivekanimnaṁ kaivalyaprāgbhāraṁ cittam IV.26
tadevārthamātranirbhāsaṁ svarūpaśūnyamiva samādhiḥ III.3
taduparāgāpekśitvāccittasya vastu jñātājñātam IV.17
tadvairāgyādapi doṣabījakṣaye kaivalyam III.51
tā eva sabījaḥ samādhiḥ I.46
tajjaḥ saṁskāro’nyasaṁskārapratibandhī I.50
tajjapastadarthabhāvanam I.28
tajjayāt prajñālokaḥ III.5
tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ II.1
tārakaṁ sarvaviṣayaṁ sarvathāviṣayamakramaṁ ceti vivekajam jñānam III.55
tāsāmanāditvaṁ cāśiśo nityatvāt IV.10
tasminsati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ II.49
tasya bhūmiṣu viniyogaḥ III.6
tasya heturavidyā II.24
tasya praśāntavāhitā saṁskārāt III.10
tasyāpi nirodhe sarvanirodhānnirbījaḥ samādhiḥ I.51
tasya saptadhā prāntabhūmiḥ prajñā II.27
tasya vācakaḥ praṇavaḥ I.27
tataḥ kleśa karma nivṛttiḥ IV.30
tataḥ kṛtārthānāṁ pariṇāmakramasamāpattirguṇānām IV.32
tataḥ kṣīyate prakāśāvaraṇam II.52
tataḥ paramā vaśyatendriyāṇām II.55
tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante III.37
tataḥ pratyakcetanādhigamo’pyantarāyābhāvaśca I.29
tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ III.12
tatastadvipākānuguṇānāmevābhivyaktirvāsanānām IV.8
tato dvandvānabhighātaḥ II.48
tato manojavitvaṁ vikaraṇabhāvaḥ pradhānajayaśca III.49
tato’ṇimādiprādurbhāvaḥ kāyasaṁpat taddharmānabhighātaśca III.46
tatparaṁ puruṣakhyāterguṇavaitṛṣṇyam I.16
tatpratiṣedhārthamekatattvābhyāsaḥ I.32
tatra dhyānajamanāśayam IV.6
tatra niratiśayaṁ sarvajñabījam I.25
tatra pratyayaikatānatā dhyānam III.2
tatra śabdārthajñānavikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ I.42
tatra sthitau yatno’bhyāsaḥ I.13
te hlādaparitāpaphalāḥ puṇyāpuṇya hetutvāt II.14
te pratiprasavaheyāḥ sūkṣmāḥ II.10
te samādhāvupasargā vyutthāne siddhayaḥ III.38
te vyaktasūkśmā guṇātmānaḥ IV.13
tīvrasaṁvegānāmāsannaḥ I.21
trayamantaraṅgaṁ pūrvebhyaḥ III.7
trayamekatra saṁyamaḥ III.4
udānajayājjalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca III.40
vastusāmye cittabhedāt tayorvibhaktaḥ panthāḥ IV.15
viparyayo mithyājñānamatadrūpapratiṣṭham I.8
virāmapratyayābhyāsapūrvaḥ saṁskāraśeśo’nyaḥ I.18
viṣayavatī vā pravṛttirutpannā manasaḥ sthitinibandhanī I.35
viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ IV.25
viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi II.19
viśokā vā jyotiṣmatī I.36
vītarāgaviṣayaṁ vā cittam I.37
vitarkabādhane pratipakṣabhāvanam II.33
vitarkā hiṁsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam II.34
vitarkavicārānandāsmitārūpānugamāt saṁprajñātaḥ I.17
vivekakhyātiraviplavā hānopāyaḥ II.26
vṛttayaḥ pañcatayyaḥ kliṣṭākliśtāḥ I.5
vṛttisārūpyamitaratra I.4
vyādhistyānasaṁśaya pramādālasyāvirati bhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikśepāste’ ntarāyāḥ I.30
vyutthānanirodhasaṁskārayor abhibhavaprādurbhāvau nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ III.9
yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo’śṭavaṅgāni II.29
yathābhimatadhyānādvā I.39
yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirāvivekakhyāteḥ II.28
yogaścittavṛtti nirodhaḥ I.2

APÉNDICE IV: EL YOGA EN POCAS PALABRAS

Tabla 15: Cosmogonía

Tabla 16: Causas de las fluctuaciones y absolutidad, emancipación y libertad

Tabla 17: El ciclo de los siete estados de percepción consciente y consciencia

Tabla 18: El árbol del aṣṭāṅga yoga